Declension table of ?kuśalatā

Deva

FeminineSingularDualPlural
Nominativekuśalatā kuśalate kuśalatāḥ
Vocativekuśalate kuśalate kuśalatāḥ
Accusativekuśalatām kuśalate kuśalatāḥ
Instrumentalkuśalatayā kuśalatābhyām kuśalatābhiḥ
Dativekuśalatāyai kuśalatābhyām kuśalatābhyaḥ
Ablativekuśalatāyāḥ kuśalatābhyām kuśalatābhyaḥ
Genitivekuśalatāyāḥ kuśalatayoḥ kuśalatānām
Locativekuśalatāyām kuśalatayoḥ kuśalatāsu

Adverb -kuśalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria