Declension table of ?kuśalasāgara

Deva

MasculineSingularDualPlural
Nominativekuśalasāgaraḥ kuśalasāgarau kuśalasāgarāḥ
Vocativekuśalasāgara kuśalasāgarau kuśalasāgarāḥ
Accusativekuśalasāgaram kuśalasāgarau kuśalasāgarān
Instrumentalkuśalasāgareṇa kuśalasāgarābhyām kuśalasāgaraiḥ kuśalasāgarebhiḥ
Dativekuśalasāgarāya kuśalasāgarābhyām kuśalasāgarebhyaḥ
Ablativekuśalasāgarāt kuśalasāgarābhyām kuśalasāgarebhyaḥ
Genitivekuśalasāgarasya kuśalasāgarayoḥ kuśalasāgarāṇām
Locativekuśalasāgare kuśalasāgarayoḥ kuśalasāgareṣu

Compound kuśalasāgara -

Adverb -kuśalasāgaram -kuśalasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria