Declension table of ?kuśalamūla

Deva

NeuterSingularDualPlural
Nominativekuśalamūlam kuśalamūle kuśalamūlāni
Vocativekuśalamūla kuśalamūle kuśalamūlāni
Accusativekuśalamūlam kuśalamūle kuśalamūlāni
Instrumentalkuśalamūlena kuśalamūlābhyām kuśalamūlaiḥ
Dativekuśalamūlāya kuśalamūlābhyām kuśalamūlebhyaḥ
Ablativekuśalamūlāt kuśalamūlābhyām kuśalamūlebhyaḥ
Genitivekuśalamūlasya kuśalamūlayoḥ kuśalamūlānām
Locativekuśalamūle kuśalamūlayoḥ kuśalamūleṣu

Compound kuśalamūla -

Adverb -kuśalamūlam -kuśalamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria