Declension table of ?kuśalakāma

Deva

NeuterSingularDualPlural
Nominativekuśalakāmam kuśalakāme kuśalakāmāni
Vocativekuśalakāma kuśalakāme kuśalakāmāni
Accusativekuśalakāmam kuśalakāme kuśalakāmāni
Instrumentalkuśalakāmena kuśalakāmābhyām kuśalakāmaiḥ
Dativekuśalakāmāya kuśalakāmābhyām kuśalakāmebhyaḥ
Ablativekuśalakāmāt kuśalakāmābhyām kuśalakāmebhyaḥ
Genitivekuśalakāmasya kuśalakāmayoḥ kuśalakāmānām
Locativekuśalakāme kuśalakāmayoḥ kuśalakāmeṣu

Compound kuśalakāma -

Adverb -kuśalakāmam -kuśalakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria