Declension table of ?kuśalakāma

Deva

MasculineSingularDualPlural
Nominativekuśalakāmaḥ kuśalakāmau kuśalakāmāḥ
Vocativekuśalakāma kuśalakāmau kuśalakāmāḥ
Accusativekuśalakāmam kuśalakāmau kuśalakāmān
Instrumentalkuśalakāmena kuśalakāmābhyām kuśalakāmaiḥ kuśalakāmebhiḥ
Dativekuśalakāmāya kuśalakāmābhyām kuśalakāmebhyaḥ
Ablativekuśalakāmāt kuśalakāmābhyām kuśalakāmebhyaḥ
Genitivekuśalakāmasya kuśalakāmayoḥ kuśalakāmānām
Locativekuśalakāme kuśalakāmayoḥ kuśalakāmeṣu

Compound kuśalakāma -

Adverb -kuśalakāmam -kuśalakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria