Declension table of ?kuśalā

Deva

FeminineSingularDualPlural
Nominativekuśalā kuśale kuśalāḥ
Vocativekuśale kuśale kuśalāḥ
Accusativekuśalām kuśale kuśalāḥ
Instrumentalkuśalayā kuśalābhyām kuśalābhiḥ
Dativekuśalāyai kuśalābhyām kuśalābhyaḥ
Ablativekuśalāyāḥ kuśalābhyām kuśalābhyaḥ
Genitivekuśalāyāḥ kuśalayoḥ kuśalānām
Locativekuśalāyām kuśalayoḥ kuśalāsu

Adverb -kuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria