Declension table of ?kuśaketu

Deva

MasculineSingularDualPlural
Nominativekuśaketuḥ kuśaketū kuśaketavaḥ
Vocativekuśaketo kuśaketū kuśaketavaḥ
Accusativekuśaketum kuśaketū kuśaketūn
Instrumentalkuśaketunā kuśaketubhyām kuśaketubhiḥ
Dativekuśaketave kuśaketubhyām kuśaketubhyaḥ
Ablativekuśaketoḥ kuśaketubhyām kuśaketubhyaḥ
Genitivekuśaketoḥ kuśaketvoḥ kuśaketūnām
Locativekuśaketau kuśaketvoḥ kuśaketuṣu

Compound kuśaketu -

Adverb -kuśaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria