Declension table of ?kuśakāśamaya

Deva

NeuterSingularDualPlural
Nominativekuśakāśamayam kuśakāśamaye kuśakāśamayāni
Vocativekuśakāśamaya kuśakāśamaye kuśakāśamayāni
Accusativekuśakāśamayam kuśakāśamaye kuśakāśamayāni
Instrumentalkuśakāśamayena kuśakāśamayābhyām kuśakāśamayaiḥ
Dativekuśakāśamayāya kuśakāśamayābhyām kuśakāśamayebhyaḥ
Ablativekuśakāśamayāt kuśakāśamayābhyām kuśakāśamayebhyaḥ
Genitivekuśakāśamayasya kuśakāśamayayoḥ kuśakāśamayānām
Locativekuśakāśamaye kuśakāśamayayoḥ kuśakāśamayeṣu

Compound kuśakāśamaya -

Adverb -kuśakāśamayam -kuśakāśamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria