Declension table of ?kuśakāśamaya

Deva

MasculineSingularDualPlural
Nominativekuśakāśamayaḥ kuśakāśamayau kuśakāśamayāḥ
Vocativekuśakāśamaya kuśakāśamayau kuśakāśamayāḥ
Accusativekuśakāśamayam kuśakāśamayau kuśakāśamayān
Instrumentalkuśakāśamayena kuśakāśamayābhyām kuśakāśamayaiḥ kuśakāśamayebhiḥ
Dativekuśakāśamayāya kuśakāśamayābhyām kuśakāśamayebhyaḥ
Ablativekuśakāśamayāt kuśakāśamayābhyām kuśakāśamayebhyaḥ
Genitivekuśakāśamayasya kuśakāśamayayoḥ kuśakāśamayānām
Locativekuśakāśamaye kuśakāśamayayoḥ kuśakāśamayeṣu

Compound kuśakāśamaya -

Adverb -kuśakāśamayam -kuśakāśamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria