Declension table of ?kuśahastā

Deva

FeminineSingularDualPlural
Nominativekuśahastā kuśahaste kuśahastāḥ
Vocativekuśahaste kuśahaste kuśahastāḥ
Accusativekuśahastām kuśahaste kuśahastāḥ
Instrumentalkuśahastayā kuśahastābhyām kuśahastābhiḥ
Dativekuśahastāyai kuśahastābhyām kuśahastābhyaḥ
Ablativekuśahastāyāḥ kuśahastābhyām kuśahastābhyaḥ
Genitivekuśahastāyāḥ kuśahastayoḥ kuśahastānām
Locativekuśahastāyām kuśahastayoḥ kuśahastāsu

Adverb -kuśahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria