Declension table of ?kuśahasta

Deva

NeuterSingularDualPlural
Nominativekuśahastam kuśahaste kuśahastāni
Vocativekuśahasta kuśahaste kuśahastāni
Accusativekuśahastam kuśahaste kuśahastāni
Instrumentalkuśahastena kuśahastābhyām kuśahastaiḥ
Dativekuśahastāya kuśahastābhyām kuśahastebhyaḥ
Ablativekuśahastāt kuśahastābhyām kuśahastebhyaḥ
Genitivekuśahastasya kuśahastayoḥ kuśahastānām
Locativekuśahaste kuśahastayoḥ kuśahasteṣu

Compound kuśahasta -

Adverb -kuśahastam -kuśahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria