Declension table of ?kuśaṅku

Deva

MasculineSingularDualPlural
Nominativekuśaṅkuḥ kuśaṅkū kuśaṅkavaḥ
Vocativekuśaṅko kuśaṅkū kuśaṅkavaḥ
Accusativekuśaṅkum kuśaṅkū kuśaṅkūn
Instrumentalkuśaṅkunā kuśaṅkubhyām kuśaṅkubhiḥ
Dativekuśaṅkave kuśaṅkubhyām kuśaṅkubhyaḥ
Ablativekuśaṅkoḥ kuśaṅkubhyām kuśaṅkubhyaḥ
Genitivekuśaṅkoḥ kuśaṅkvoḥ kuśaṅkūnām
Locativekuśaṅkau kuśaṅkvoḥ kuśaṅkuṣu

Compound kuśaṅku -

Adverb -kuśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria