Declension table of ?kuśadūrvāmaya

Deva

NeuterSingularDualPlural
Nominativekuśadūrvāmayam kuśadūrvāmaye kuśadūrvāmayāṇi
Vocativekuśadūrvāmaya kuśadūrvāmaye kuśadūrvāmayāṇi
Accusativekuśadūrvāmayam kuśadūrvāmaye kuśadūrvāmayāṇi
Instrumentalkuśadūrvāmayeṇa kuśadūrvāmayābhyām kuśadūrvāmayaiḥ
Dativekuśadūrvāmayāya kuśadūrvāmayābhyām kuśadūrvāmayebhyaḥ
Ablativekuśadūrvāmayāt kuśadūrvāmayābhyām kuśadūrvāmayebhyaḥ
Genitivekuśadūrvāmayasya kuśadūrvāmayayoḥ kuśadūrvāmayāṇām
Locativekuśadūrvāmaye kuśadūrvāmayayoḥ kuśadūrvāmayeṣu

Compound kuśadūrvāmaya -

Adverb -kuśadūrvāmayam -kuśadūrvāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria