Declension table of ?kuśāvatī

Deva

FeminineSingularDualPlural
Nominativekuśāvatī kuśāvatyau kuśāvatyaḥ
Vocativekuśāvati kuśāvatyau kuśāvatyaḥ
Accusativekuśāvatīm kuśāvatyau kuśāvatīḥ
Instrumentalkuśāvatyā kuśāvatībhyām kuśāvatībhiḥ
Dativekuśāvatyai kuśāvatībhyām kuśāvatībhyaḥ
Ablativekuśāvatyāḥ kuśāvatībhyām kuśāvatībhyaḥ
Genitivekuśāvatyāḥ kuśāvatyoḥ kuśāvatīnām
Locativekuśāvatyām kuśāvatyoḥ kuśāvatīṣu

Compound kuśāvati - kuśāvatī -

Adverb -kuśāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria