Declension table of ?kuśāvaleha

Deva

MasculineSingularDualPlural
Nominativekuśāvalehaḥ kuśāvalehau kuśāvalehāḥ
Vocativekuśāvaleha kuśāvalehau kuśāvalehāḥ
Accusativekuśāvaleham kuśāvalehau kuśāvalehān
Instrumentalkuśāvalehena kuśāvalehābhyām kuśāvalehaiḥ kuśāvalehebhiḥ
Dativekuśāvalehāya kuśāvalehābhyām kuśāvalehebhyaḥ
Ablativekuśāvalehāt kuśāvalehābhyām kuśāvalehebhyaḥ
Genitivekuśāvalehasya kuśāvalehayoḥ kuśāvalehānām
Locativekuśāvalehe kuśāvalehayoḥ kuśāvaleheṣu

Compound kuśāvaleha -

Adverb -kuśāvaleham -kuśāvalehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria