Declension table of ?kuśālmalī

Deva

FeminineSingularDualPlural
Nominativekuśālmalī kuśālmalyau kuśālmalyaḥ
Vocativekuśālmali kuśālmalyau kuśālmalyaḥ
Accusativekuśālmalīm kuśālmalyau kuśālmalīḥ
Instrumentalkuśālmalyā kuśālmalībhyām kuśālmalībhiḥ
Dativekuśālmalyai kuśālmalībhyām kuśālmalībhyaḥ
Ablativekuśālmalyāḥ kuśālmalībhyām kuśālmalībhyaḥ
Genitivekuśālmalyāḥ kuśālmalyoḥ kuśālmalīnām
Locativekuśālmalyām kuśālmalyoḥ kuśālmalīṣu

Compound kuśālmali - kuśālmalī -

Adverb -kuśālmali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria