Declension table of ?kuśāla

Deva

MasculineSingularDualPlural
Nominativekuśālaḥ kuśālau kuśālāḥ
Vocativekuśāla kuśālau kuśālāḥ
Accusativekuśālam kuśālau kuśālān
Instrumentalkuśālena kuśālābhyām kuśālaiḥ kuśālebhiḥ
Dativekuśālāya kuśālābhyām kuśālebhyaḥ
Ablativekuśālāt kuśālābhyām kuśālebhyaḥ
Genitivekuśālasya kuśālayoḥ kuśālānām
Locativekuśāle kuśālayoḥ kuśāleṣu

Compound kuśāla -

Adverb -kuśālam -kuśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria