Declension table of ?kuśākara

Deva

MasculineSingularDualPlural
Nominativekuśākaraḥ kuśākarau kuśākarāḥ
Vocativekuśākara kuśākarau kuśākarāḥ
Accusativekuśākaram kuśākarau kuśākarān
Instrumentalkuśākareṇa kuśākarābhyām kuśākaraiḥ kuśākarebhiḥ
Dativekuśākarāya kuśākarābhyām kuśākarebhyaḥ
Ablativekuśākarāt kuśākarābhyām kuśākarebhyaḥ
Genitivekuśākarasya kuśākarayoḥ kuśākarāṇām
Locativekuśākare kuśākarayoḥ kuśākareṣu

Compound kuśākara -

Adverb -kuśākaram -kuśākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria