Declension table of ?kuśākṣa

Deva

MasculineSingularDualPlural
Nominativekuśākṣaḥ kuśākṣau kuśākṣāḥ
Vocativekuśākṣa kuśākṣau kuśākṣāḥ
Accusativekuśākṣam kuśākṣau kuśākṣān
Instrumentalkuśākṣeṇa kuśākṣābhyām kuśākṣaiḥ kuśākṣebhiḥ
Dativekuśākṣāya kuśākṣābhyām kuśākṣebhyaḥ
Ablativekuśākṣāt kuśākṣābhyām kuśākṣebhyaḥ
Genitivekuśākṣasya kuśākṣayoḥ kuśākṣāṇām
Locativekuśākṣe kuśākṣayoḥ kuśākṣeṣu

Compound kuśākṣa -

Adverb -kuśākṣam -kuśākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria