Declension table of ?kuśāṅkura

Deva

MasculineSingularDualPlural
Nominativekuśāṅkuraḥ kuśāṅkurau kuśāṅkurāḥ
Vocativekuśāṅkura kuśāṅkurau kuśāṅkurāḥ
Accusativekuśāṅkuram kuśāṅkurau kuśāṅkurān
Instrumentalkuśāṅkureṇa kuśāṅkurābhyām kuśāṅkuraiḥ kuśāṅkurebhiḥ
Dativekuśāṅkurāya kuśāṅkurābhyām kuśāṅkurebhyaḥ
Ablativekuśāṅkurāt kuśāṅkurābhyām kuśāṅkurebhyaḥ
Genitivekuśāṅkurasya kuśāṅkurayoḥ kuśāṅkurāṇām
Locativekuśāṅkure kuśāṅkurayoḥ kuśāṅkureṣu

Compound kuśāṅkura -

Adverb -kuśāṅkuram -kuśāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria