Declension table of ?kuśaṇḍikā

Deva

FeminineSingularDualPlural
Nominativekuśaṇḍikā kuśaṇḍike kuśaṇḍikāḥ
Vocativekuśaṇḍike kuśaṇḍike kuśaṇḍikāḥ
Accusativekuśaṇḍikām kuśaṇḍike kuśaṇḍikāḥ
Instrumentalkuśaṇḍikayā kuśaṇḍikābhyām kuśaṇḍikābhiḥ
Dativekuśaṇḍikāyai kuśaṇḍikābhyām kuśaṇḍikābhyaḥ
Ablativekuśaṇḍikāyāḥ kuśaṇḍikābhyām kuśaṇḍikābhyaḥ
Genitivekuśaṇḍikāyāḥ kuśaṇḍikayoḥ kuśaṇḍikānām
Locativekuśaṇḍikāyām kuśaṇḍikayoḥ kuśaṇḍikāsu

Adverb -kuśaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria