Declension table of ?kuśaṇḍī

Deva

FeminineSingularDualPlural
Nominativekuśaṇḍī kuśaṇḍyau kuśaṇḍyaḥ
Vocativekuśaṇḍi kuśaṇḍyau kuśaṇḍyaḥ
Accusativekuśaṇḍīm kuśaṇḍyau kuśaṇḍīḥ
Instrumentalkuśaṇḍyā kuśaṇḍībhyām kuśaṇḍībhiḥ
Dativekuśaṇḍyai kuśaṇḍībhyām kuśaṇḍībhyaḥ
Ablativekuśaṇḍyāḥ kuśaṇḍībhyām kuśaṇḍībhyaḥ
Genitivekuśaṇḍyāḥ kuśaṇḍyoḥ kuśaṇḍīnām
Locativekuśaṇḍyām kuśaṇḍyoḥ kuśaṇḍīṣu

Compound kuśaṇḍi - kuśaṇḍī -

Adverb -kuśaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria