Declension table of ?kuśaṇḍa

Deva

MasculineSingularDualPlural
Nominativekuśaṇḍaḥ kuśaṇḍau kuśaṇḍāḥ
Vocativekuśaṇḍa kuśaṇḍau kuśaṇḍāḥ
Accusativekuśaṇḍam kuśaṇḍau kuśaṇḍān
Instrumentalkuśaṇḍena kuśaṇḍābhyām kuśaṇḍaiḥ kuśaṇḍebhiḥ
Dativekuśaṇḍāya kuśaṇḍābhyām kuśaṇḍebhyaḥ
Ablativekuśaṇḍāt kuśaṇḍābhyām kuśaṇḍebhyaḥ
Genitivekuśaṇḍasya kuśaṇḍayoḥ kuśaṇḍānām
Locativekuśaṇḍe kuśaṇḍayoḥ kuśaṇḍeṣu

Compound kuśaṇḍa -

Adverb -kuśaṇḍam -kuśaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria