Declension table of ?kuvivāha

Deva

MasculineSingularDualPlural
Nominativekuvivāhaḥ kuvivāhau kuvivāhāḥ
Vocativekuvivāha kuvivāhau kuvivāhāḥ
Accusativekuvivāham kuvivāhau kuvivāhān
Instrumentalkuvivāhena kuvivāhābhyām kuvivāhaiḥ kuvivāhebhiḥ
Dativekuvivāhāya kuvivāhābhyām kuvivāhebhyaḥ
Ablativekuvivāhāt kuvivāhābhyām kuvivāhebhyaḥ
Genitivekuvivāhasya kuvivāhayoḥ kuvivāhānām
Locativekuvivāhe kuvivāhayoḥ kuvivāheṣu

Compound kuvivāha -

Adverb -kuvivāham -kuvivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria