Declension table of ?kuvikrama

Deva

MasculineSingularDualPlural
Nominativekuvikramaḥ kuvikramau kuvikramāḥ
Vocativekuvikrama kuvikramau kuvikramāḥ
Accusativekuvikramam kuvikramau kuvikramān
Instrumentalkuvikrameṇa kuvikramābhyām kuvikramaiḥ kuvikramebhiḥ
Dativekuvikramāya kuvikramābhyām kuvikramebhyaḥ
Ablativekuvikramāt kuvikramābhyām kuvikramebhyaḥ
Genitivekuvikramasya kuvikramayoḥ kuvikramāṇām
Locativekuvikrame kuvikramayoḥ kuvikrameṣu

Compound kuvikrama -

Adverb -kuvikramam -kuvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria