Declension table of ?kuviḍambanā

Deva

FeminineSingularDualPlural
Nominativekuviḍambanā kuviḍambane kuviḍambanāḥ
Vocativekuviḍambane kuviḍambane kuviḍambanāḥ
Accusativekuviḍambanām kuviḍambane kuviḍambanāḥ
Instrumentalkuviḍambanayā kuviḍambanābhyām kuviḍambanābhiḥ
Dativekuviḍambanāyai kuviḍambanābhyām kuviḍambanābhyaḥ
Ablativekuviḍambanāyāḥ kuviḍambanābhyām kuviḍambanābhyaḥ
Genitivekuviḍambanāyāḥ kuviḍambanayoḥ kuviḍambanānām
Locativekuviḍambanāyām kuviḍambanayoḥ kuviḍambanāsu

Adverb -kuviḍambanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria