Declension table of ?kuvartman

Deva

NeuterSingularDualPlural
Nominativekuvartma kuvartmanī kuvartmāni
Vocativekuvartman kuvartma kuvartmanī kuvartmāni
Accusativekuvartma kuvartmanī kuvartmāni
Instrumentalkuvartmanā kuvartmabhyām kuvartmabhiḥ
Dativekuvartmane kuvartmabhyām kuvartmabhyaḥ
Ablativekuvartmanaḥ kuvartmabhyām kuvartmabhyaḥ
Genitivekuvartmanaḥ kuvartmanoḥ kuvartmanām
Locativekuvartmani kuvartmanoḥ kuvartmasu

Compound kuvartma -

Adverb -kuvartma -kuvartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria