Declension table of ?kuvalayāśvīya

Deva

NeuterSingularDualPlural
Nominativekuvalayāśvīyam kuvalayāśvīye kuvalayāśvīyāni
Vocativekuvalayāśvīya kuvalayāśvīye kuvalayāśvīyāni
Accusativekuvalayāśvīyam kuvalayāśvīye kuvalayāśvīyāni
Instrumentalkuvalayāśvīyena kuvalayāśvīyābhyām kuvalayāśvīyaiḥ
Dativekuvalayāśvīyāya kuvalayāśvīyābhyām kuvalayāśvīyebhyaḥ
Ablativekuvalayāśvīyāt kuvalayāśvīyābhyām kuvalayāśvīyebhyaḥ
Genitivekuvalayāśvīyasya kuvalayāśvīyayoḥ kuvalayāśvīyānām
Locativekuvalayāśvīye kuvalayāśvīyayoḥ kuvalayāśvīyeṣu

Compound kuvalayāśvīya -

Adverb -kuvalayāśvīyam -kuvalayāśvīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria