Declension table of ?kuvalayāpīḍa

Deva

MasculineSingularDualPlural
Nominativekuvalayāpīḍaḥ kuvalayāpīḍau kuvalayāpīḍāḥ
Vocativekuvalayāpīḍa kuvalayāpīḍau kuvalayāpīḍāḥ
Accusativekuvalayāpīḍam kuvalayāpīḍau kuvalayāpīḍān
Instrumentalkuvalayāpīḍena kuvalayāpīḍābhyām kuvalayāpīḍaiḥ kuvalayāpīḍebhiḥ
Dativekuvalayāpīḍāya kuvalayāpīḍābhyām kuvalayāpīḍebhyaḥ
Ablativekuvalayāpīḍāt kuvalayāpīḍābhyām kuvalayāpīḍebhyaḥ
Genitivekuvalayāpīḍasya kuvalayāpīḍayoḥ kuvalayāpīḍānām
Locativekuvalayāpīḍe kuvalayāpīḍayoḥ kuvalayāpīḍeṣu

Compound kuvalayāpīḍa -

Adverb -kuvalayāpīḍam -kuvalayāpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria