Declension table of ?kuvalayāditya

Deva

MasculineSingularDualPlural
Nominativekuvalayādityaḥ kuvalayādityau kuvalayādityāḥ
Vocativekuvalayāditya kuvalayādityau kuvalayādityāḥ
Accusativekuvalayādityam kuvalayādityau kuvalayādityān
Instrumentalkuvalayādityena kuvalayādityābhyām kuvalayādityaiḥ kuvalayādityebhiḥ
Dativekuvalayādityāya kuvalayādityābhyām kuvalayādityebhyaḥ
Ablativekuvalayādityāt kuvalayādityābhyām kuvalayādityebhyaḥ
Genitivekuvalayādityasya kuvalayādityayoḥ kuvalayādityānām
Locativekuvalayāditye kuvalayādityayoḥ kuvalayādityeṣu

Compound kuvalayāditya -

Adverb -kuvalayādityam -kuvalayādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria