Declension table of ?kuvaṅga

Deva

NeuterSingularDualPlural
Nominativekuvaṅgam kuvaṅge kuvaṅgāni
Vocativekuvaṅga kuvaṅge kuvaṅgāni
Accusativekuvaṅgam kuvaṅge kuvaṅgāni
Instrumentalkuvaṅgena kuvaṅgābhyām kuvaṅgaiḥ
Dativekuvaṅgāya kuvaṅgābhyām kuvaṅgebhyaḥ
Ablativekuvaṅgāt kuvaṅgābhyām kuvaṅgebhyaḥ
Genitivekuvaṅgasya kuvaṅgayoḥ kuvaṅgānām
Locativekuvaṅge kuvaṅgayoḥ kuvaṅgeṣu

Compound kuvaṅga -

Adverb -kuvaṅgam -kuvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria