Declension table of ?kuvada

Deva

NeuterSingularDualPlural
Nominativekuvadam kuvade kuvadāni
Vocativekuvada kuvade kuvadāni
Accusativekuvadam kuvade kuvadāni
Instrumentalkuvadena kuvadābhyām kuvadaiḥ
Dativekuvadāya kuvadābhyām kuvadebhyaḥ
Ablativekuvadāt kuvadābhyām kuvadebhyaḥ
Genitivekuvadasya kuvadayoḥ kuvadānām
Locativekuvade kuvadayoḥ kuvadeṣu

Compound kuvada -

Adverb -kuvadam -kuvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria