Declension table of ?kuvada

Deva

MasculineSingularDualPlural
Nominativekuvadaḥ kuvadau kuvadāḥ
Vocativekuvada kuvadau kuvadāḥ
Accusativekuvadam kuvadau kuvadān
Instrumentalkuvadena kuvadābhyām kuvadaiḥ kuvadebhiḥ
Dativekuvadāya kuvadābhyām kuvadebhyaḥ
Ablativekuvadāt kuvadābhyām kuvadebhyaḥ
Genitivekuvadasya kuvadayoḥ kuvadānām
Locativekuvade kuvadayoḥ kuvadeṣu

Compound kuvada -

Adverb -kuvadam -kuvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria