Declension table of ?kuvādika

Deva

MasculineSingularDualPlural
Nominativekuvādikaḥ kuvādikau kuvādikāḥ
Vocativekuvādika kuvādikau kuvādikāḥ
Accusativekuvādikam kuvādikau kuvādikān
Instrumentalkuvādikena kuvādikābhyām kuvādikaiḥ kuvādikebhiḥ
Dativekuvādikāya kuvādikābhyām kuvādikebhyaḥ
Ablativekuvādikāt kuvādikābhyām kuvādikebhyaḥ
Genitivekuvādikasya kuvādikayoḥ kuvādikānām
Locativekuvādike kuvādikayoḥ kuvādikeṣu

Compound kuvādika -

Adverb -kuvādikam -kuvādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria