Declension table of ?kuvāda

Deva

NeuterSingularDualPlural
Nominativekuvādam kuvāde kuvādāni
Vocativekuvāda kuvāde kuvādāni
Accusativekuvādam kuvāde kuvādāni
Instrumentalkuvādena kuvādābhyām kuvādaiḥ
Dativekuvādāya kuvādābhyām kuvādebhyaḥ
Ablativekuvādāt kuvādābhyām kuvādebhyaḥ
Genitivekuvādasya kuvādayoḥ kuvādānām
Locativekuvāde kuvādayoḥ kuvādeṣu

Compound kuvāda -

Adverb -kuvādam -kuvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria