Declension table of ?kuvāṭaka

Deva

MasculineSingularDualPlural
Nominativekuvāṭakaḥ kuvāṭakau kuvāṭakāḥ
Vocativekuvāṭaka kuvāṭakau kuvāṭakāḥ
Accusativekuvāṭakam kuvāṭakau kuvāṭakān
Instrumentalkuvāṭakena kuvāṭakābhyām kuvāṭakaiḥ kuvāṭakebhiḥ
Dativekuvāṭakāya kuvāṭakābhyām kuvāṭakebhyaḥ
Ablativekuvāṭakāt kuvāṭakābhyām kuvāṭakebhyaḥ
Genitivekuvāṭakasya kuvāṭakayoḥ kuvāṭakānām
Locativekuvāṭake kuvāṭakayoḥ kuvāṭakeṣu

Compound kuvāṭaka -

Adverb -kuvāṭakam -kuvāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria