Declension table of ?kuvāṭa

Deva

MasculineSingularDualPlural
Nominativekuvāṭaḥ kuvāṭau kuvāṭāḥ
Vocativekuvāṭa kuvāṭau kuvāṭāḥ
Accusativekuvāṭam kuvāṭau kuvāṭān
Instrumentalkuvāṭena kuvāṭābhyām kuvāṭaiḥ kuvāṭebhiḥ
Dativekuvāṭāya kuvāṭābhyām kuvāṭebhyaḥ
Ablativekuvāṭāt kuvāṭābhyām kuvāṭebhyaḥ
Genitivekuvāṭasya kuvāṭayoḥ kuvāṭānām
Locativekuvāṭe kuvāṭayoḥ kuvāṭeṣu

Compound kuvāṭa -

Adverb -kuvāṭam -kuvāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria