Declension table of ?kuvṛttikṛt

Deva

MasculineSingularDualPlural
Nominativekuvṛttikṛt kuvṛttikṛtau kuvṛttikṛtaḥ
Vocativekuvṛttikṛt kuvṛttikṛtau kuvṛttikṛtaḥ
Accusativekuvṛttikṛtam kuvṛttikṛtau kuvṛttikṛtaḥ
Instrumentalkuvṛttikṛtā kuvṛttikṛdbhyām kuvṛttikṛdbhiḥ
Dativekuvṛttikṛte kuvṛttikṛdbhyām kuvṛttikṛdbhyaḥ
Ablativekuvṛttikṛtaḥ kuvṛttikṛdbhyām kuvṛttikṛdbhyaḥ
Genitivekuvṛttikṛtaḥ kuvṛttikṛtoḥ kuvṛttikṛtām
Locativekuvṛttikṛti kuvṛttikṛtoḥ kuvṛttikṛtsu

Compound kuvṛttikṛt -

Adverb -kuvṛttikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria