Declension table of ?kūyava

Deva

NeuterSingularDualPlural
Nominativekūyavam kūyave kūyavāni
Vocativekūyava kūyave kūyavāni
Accusativekūyavam kūyave kūyavāni
Instrumentalkūyavena kūyavābhyām kūyavaiḥ
Dativekūyavāya kūyavābhyām kūyavebhyaḥ
Ablativekūyavāt kūyavābhyām kūyavebhyaḥ
Genitivekūyavasya kūyavayoḥ kūyavānām
Locativekūyave kūyavayoḥ kūyaveṣu

Compound kūyava -

Adverb -kūyavam -kūyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria