Declension table of ?kūrpāsaka

Deva

MasculineSingularDualPlural
Nominativekūrpāsakaḥ kūrpāsakau kūrpāsakāḥ
Vocativekūrpāsaka kūrpāsakau kūrpāsakāḥ
Accusativekūrpāsakam kūrpāsakau kūrpāsakān
Instrumentalkūrpāsakena kūrpāsakābhyām kūrpāsakaiḥ kūrpāsakebhiḥ
Dativekūrpāsakāya kūrpāsakābhyām kūrpāsakebhyaḥ
Ablativekūrpāsakāt kūrpāsakābhyām kūrpāsakebhyaḥ
Genitivekūrpāsakasya kūrpāsakayoḥ kūrpāsakānām
Locativekūrpāsake kūrpāsakayoḥ kūrpāsakeṣu

Compound kūrpāsaka -

Adverb -kūrpāsakam -kūrpāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria