Declension table of ?kūrmavibhāga

Deva

MasculineSingularDualPlural
Nominativekūrmavibhāgaḥ kūrmavibhāgau kūrmavibhāgāḥ
Vocativekūrmavibhāga kūrmavibhāgau kūrmavibhāgāḥ
Accusativekūrmavibhāgam kūrmavibhāgau kūrmavibhāgān
Instrumentalkūrmavibhāgeṇa kūrmavibhāgābhyām kūrmavibhāgaiḥ kūrmavibhāgebhiḥ
Dativekūrmavibhāgāya kūrmavibhāgābhyām kūrmavibhāgebhyaḥ
Ablativekūrmavibhāgāt kūrmavibhāgābhyām kūrmavibhāgebhyaḥ
Genitivekūrmavibhāgasya kūrmavibhāgayoḥ kūrmavibhāgāṇām
Locativekūrmavibhāge kūrmavibhāgayoḥ kūrmavibhāgeṣu

Compound kūrmavibhāga -

Adverb -kūrmavibhāgam -kūrmavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria