Declension table of ?kūrmapitta

Deva

NeuterSingularDualPlural
Nominativekūrmapittam kūrmapitte kūrmapittāni
Vocativekūrmapitta kūrmapitte kūrmapittāni
Accusativekūrmapittam kūrmapitte kūrmapittāni
Instrumentalkūrmapittena kūrmapittābhyām kūrmapittaiḥ
Dativekūrmapittāya kūrmapittābhyām kūrmapittebhyaḥ
Ablativekūrmapittāt kūrmapittābhyām kūrmapittebhyaḥ
Genitivekūrmapittasya kūrmapittayoḥ kūrmapittānām
Locativekūrmapitte kūrmapittayoḥ kūrmapitteṣu

Compound kūrmapitta -

Adverb -kūrmapittam -kūrmapittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria