Declension table of ?kūrmapṛṣṭhonnatā

Deva

FeminineSingularDualPlural
Nominativekūrmapṛṣṭhonnatā kūrmapṛṣṭhonnate kūrmapṛṣṭhonnatāḥ
Vocativekūrmapṛṣṭhonnate kūrmapṛṣṭhonnate kūrmapṛṣṭhonnatāḥ
Accusativekūrmapṛṣṭhonnatām kūrmapṛṣṭhonnate kūrmapṛṣṭhonnatāḥ
Instrumentalkūrmapṛṣṭhonnatayā kūrmapṛṣṭhonnatābhyām kūrmapṛṣṭhonnatābhiḥ
Dativekūrmapṛṣṭhonnatāyai kūrmapṛṣṭhonnatābhyām kūrmapṛṣṭhonnatābhyaḥ
Ablativekūrmapṛṣṭhonnatāyāḥ kūrmapṛṣṭhonnatābhyām kūrmapṛṣṭhonnatābhyaḥ
Genitivekūrmapṛṣṭhonnatāyāḥ kūrmapṛṣṭhonnatayoḥ kūrmapṛṣṭhonnatānām
Locativekūrmapṛṣṭhonnatāyām kūrmapṛṣṭhonnatayoḥ kūrmapṛṣṭhonnatāsu

Adverb -kūrmapṛṣṭhonnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria