Declension table of ?kūrmapṛṣṭhonnata

Deva

MasculineSingularDualPlural
Nominativekūrmapṛṣṭhonnataḥ kūrmapṛṣṭhonnatau kūrmapṛṣṭhonnatāḥ
Vocativekūrmapṛṣṭhonnata kūrmapṛṣṭhonnatau kūrmapṛṣṭhonnatāḥ
Accusativekūrmapṛṣṭhonnatam kūrmapṛṣṭhonnatau kūrmapṛṣṭhonnatān
Instrumentalkūrmapṛṣṭhonnatena kūrmapṛṣṭhonnatābhyām kūrmapṛṣṭhonnataiḥ kūrmapṛṣṭhonnatebhiḥ
Dativekūrmapṛṣṭhonnatāya kūrmapṛṣṭhonnatābhyām kūrmapṛṣṭhonnatebhyaḥ
Ablativekūrmapṛṣṭhonnatāt kūrmapṛṣṭhonnatābhyām kūrmapṛṣṭhonnatebhyaḥ
Genitivekūrmapṛṣṭhonnatasya kūrmapṛṣṭhonnatayoḥ kūrmapṛṣṭhonnatānām
Locativekūrmapṛṣṭhonnate kūrmapṛṣṭhonnatayoḥ kūrmapṛṣṭhonnateṣu

Compound kūrmapṛṣṭhonnata -

Adverb -kūrmapṛṣṭhonnatam -kūrmapṛṣṭhonnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria