Declension table of ?kūrmapṛṣṭhaka

Deva

NeuterSingularDualPlural
Nominativekūrmapṛṣṭhakam kūrmapṛṣṭhake kūrmapṛṣṭhakāni
Vocativekūrmapṛṣṭhaka kūrmapṛṣṭhake kūrmapṛṣṭhakāni
Accusativekūrmapṛṣṭhakam kūrmapṛṣṭhake kūrmapṛṣṭhakāni
Instrumentalkūrmapṛṣṭhakena kūrmapṛṣṭhakābhyām kūrmapṛṣṭhakaiḥ
Dativekūrmapṛṣṭhakāya kūrmapṛṣṭhakābhyām kūrmapṛṣṭhakebhyaḥ
Ablativekūrmapṛṣṭhakāt kūrmapṛṣṭhakābhyām kūrmapṛṣṭhakebhyaḥ
Genitivekūrmapṛṣṭhakasya kūrmapṛṣṭhakayoḥ kūrmapṛṣṭhakānām
Locativekūrmapṛṣṭhake kūrmapṛṣṭhakayoḥ kūrmapṛṣṭhakeṣu

Compound kūrmapṛṣṭhaka -

Adverb -kūrmapṛṣṭhakam -kūrmapṛṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria