Declension table of ?kūrmapṛṣṭhāsthi

Deva

NeuterSingularDualPlural
Nominativekūrmapṛṣṭhāsthi kūrmapṛṣṭhāsthinī kūrmapṛṣṭhāsthīni
Vocativekūrmapṛṣṭhāsthi kūrmapṛṣṭhāsthinī kūrmapṛṣṭhāsthīni
Accusativekūrmapṛṣṭhāsthi kūrmapṛṣṭhāsthinī kūrmapṛṣṭhāsthīni
Instrumentalkūrmapṛṣṭhāsthinā kūrmapṛṣṭhāsthibhyām kūrmapṛṣṭhāsthibhiḥ
Dativekūrmapṛṣṭhāsthine kūrmapṛṣṭhāsthibhyām kūrmapṛṣṭhāsthibhyaḥ
Ablativekūrmapṛṣṭhāsthinaḥ kūrmapṛṣṭhāsthibhyām kūrmapṛṣṭhāsthibhyaḥ
Genitivekūrmapṛṣṭhāsthinaḥ kūrmapṛṣṭhāsthinoḥ kūrmapṛṣṭhāsthīnām
Locativekūrmapṛṣṭhāsthini kūrmapṛṣṭhāsthinoḥ kūrmapṛṣṭhāsthiṣu

Compound kūrmapṛṣṭhāsthi -

Adverb -kūrmapṛṣṭhāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria