Declension table of ?kūrmakalpa

Deva

MasculineSingularDualPlural
Nominativekūrmakalpaḥ kūrmakalpau kūrmakalpāḥ
Vocativekūrmakalpa kūrmakalpau kūrmakalpāḥ
Accusativekūrmakalpam kūrmakalpau kūrmakalpān
Instrumentalkūrmakalpena kūrmakalpābhyām kūrmakalpaiḥ kūrmakalpebhiḥ
Dativekūrmakalpāya kūrmakalpābhyām kūrmakalpebhyaḥ
Ablativekūrmakalpāt kūrmakalpābhyām kūrmakalpebhyaḥ
Genitivekūrmakalpasya kūrmakalpayoḥ kūrmakalpānām
Locativekūrmakalpe kūrmakalpayoḥ kūrmakalpeṣu

Compound kūrmakalpa -

Adverb -kūrmakalpam -kūrmakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria