Declension table of ?kūrmāvatāra

Deva

MasculineSingularDualPlural
Nominativekūrmāvatāraḥ kūrmāvatārau kūrmāvatārāḥ
Vocativekūrmāvatāra kūrmāvatārau kūrmāvatārāḥ
Accusativekūrmāvatāram kūrmāvatārau kūrmāvatārān
Instrumentalkūrmāvatāreṇa kūrmāvatārābhyām kūrmāvatāraiḥ kūrmāvatārebhiḥ
Dativekūrmāvatārāya kūrmāvatārābhyām kūrmāvatārebhyaḥ
Ablativekūrmāvatārāt kūrmāvatārābhyām kūrmāvatārebhyaḥ
Genitivekūrmāvatārasya kūrmāvatārayoḥ kūrmāvatārāṇām
Locativekūrmāvatāre kūrmāvatārayoḥ kūrmāvatāreṣu

Compound kūrmāvatāra -

Adverb -kūrmāvatāram -kūrmāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria