Declension table of ?kūrmāsana

Deva

NeuterSingularDualPlural
Nominativekūrmāsanam kūrmāsane kūrmāsanāni
Vocativekūrmāsana kūrmāsane kūrmāsanāni
Accusativekūrmāsanam kūrmāsane kūrmāsanāni
Instrumentalkūrmāsanena kūrmāsanābhyām kūrmāsanaiḥ
Dativekūrmāsanāya kūrmāsanābhyām kūrmāsanebhyaḥ
Ablativekūrmāsanāt kūrmāsanābhyām kūrmāsanebhyaḥ
Genitivekūrmāsanasya kūrmāsanayoḥ kūrmāsanānām
Locativekūrmāsane kūrmāsanayoḥ kūrmāsaneṣu

Compound kūrmāsana -

Adverb -kūrmāsanam -kūrmāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria