Declension table of ?kūrmāṅga

Deva

NeuterSingularDualPlural
Nominativekūrmāṅgam kūrmāṅge kūrmāṅgāṇi
Vocativekūrmāṅga kūrmāṅge kūrmāṅgāṇi
Accusativekūrmāṅgam kūrmāṅge kūrmāṅgāṇi
Instrumentalkūrmāṅgeṇa kūrmāṅgābhyām kūrmāṅgaiḥ
Dativekūrmāṅgāya kūrmāṅgābhyām kūrmāṅgebhyaḥ
Ablativekūrmāṅgāt kūrmāṅgābhyām kūrmāṅgebhyaḥ
Genitivekūrmāṅgasya kūrmāṅgayoḥ kūrmāṅgāṇām
Locativekūrmāṅge kūrmāṅgayoḥ kūrmāṅgeṣu

Compound kūrmāṅga -

Adverb -kūrmāṅgam -kūrmāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria